Original

धृतराष्ट्रात्मजाः सर्वे यातुधाना बलोत्कटाः ।ऋद्धिमन्तो महात्मानः शस्त्रपूता दिवं गताः ।धर्ममेवाविशत्क्षत्ता राजा चैव युधिष्ठिरः ॥ १९ ॥

Segmented

धृतराष्ट्र-आत्मजाः सर्वे यातुधाना बल-उत्कटाः ऋद्धिमन्तो महात्मानः शस्त्र-पूताः दिवम् गताः धर्मम् एव आविशत् क्षत्ता राजा च एव युधिष्ठिरः

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,comp=y
आत्मजाः आत्मज pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
यातुधाना यातुधान pos=n,g=m,c=1,n=p
बल बल pos=n,comp=y
उत्कटाः उत्कट pos=a,g=m,c=1,n=p
ऋद्धिमन्तो ऋद्धिमत् pos=a,g=m,c=1,n=p
महात्मानः महात्मन् pos=a,g=m,c=1,n=p
शस्त्र शस्त्र pos=n,comp=y
पूताः पू pos=va,g=m,c=1,n=p,f=part
दिवम् दिव् pos=n,g=,c=2,n=s
गताः गम् pos=va,g=m,c=1,n=p,f=part
धर्मम् धर्म pos=n,g=m,c=2,n=s
एव एव pos=i
आविशत् आविश् pos=v,p=3,n=s,l=lan
क्षत्ता क्षत्तृ pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s