Original

आविवेश रविं कर्णः पितरं पुरुषर्षभ ।द्वापरं शकुनिः प्राप धृष्टद्युम्नस्तु पावकम् ॥ १८ ॥

Segmented

आविवेश रविम् कर्णः पितरम् पुरुष-ऋषभ द्वापरम् शकुनिः प्राप धृष्टद्युम्नस् तु पावकम्

Analysis

Word Lemma Parse
आविवेश आविश् pos=v,p=3,n=s,l=lit
रविम् रवि pos=n,g=m,c=2,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s
पितरम् पितृ pos=n,g=m,c=2,n=s
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
द्वापरम् द्वापर pos=n,g=n,c=2,n=s
शकुनिः शकुनि pos=n,g=m,c=1,n=s
प्राप प्राप् pos=v,p=3,n=s,l=lit
धृष्टद्युम्नस् धृष्टद्युम्न pos=n,g=m,c=1,n=s
तु तु pos=i
पावकम् पावक pos=n,g=m,c=2,n=s