Original

स युद्ध्वा क्षत्रधर्मेण यथा नान्यः पुमान्क्वचित् ।विवेश सोमं धर्मात्मा कर्मणोऽन्ते महारथः ॥ १७ ॥

Segmented

स युद्ध्वा क्षत्र-धर्मेण यथा न अन्यः पुमान् क्वचित् विवेश सोमम् धर्म-आत्मा कर्मणो ऽन्ते महा-रथः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
युद्ध्वा युध् pos=vi
क्षत्र क्षत्र pos=n,comp=y
धर्मेण धर्म pos=n,g=m,c=3,n=s
यथा यथा pos=i
pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
पुमान् पुंस् pos=n,g=m,c=1,n=s
क्वचित् क्वचिद् pos=i
विवेश विश् pos=v,p=3,n=s,l=lit
सोमम् सोम pos=n,g=m,c=2,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
कर्मणो कर्मन् pos=n,g=n,c=6,n=s
ऽन्ते अन्त pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s