Original

उत्तरश्च सह भ्रात्रा शङ्खेन नरपुंगवः ।विश्वेषां देवतानां ते विविशुर्नरसत्तमाः ॥ १५ ॥

Segmented

उत्तरः च सह भ्रात्रा शङ्खेन नर-पुंगवः विश्वेषाम् देवतानाम् ते विविशुः नर-सत्तमाः

Analysis

Word Lemma Parse
उत्तरः उत्तर pos=n,g=m,c=1,n=s
pos=i
सह सह pos=i
भ्रात्रा भ्रातृ pos=n,g=m,c=3,n=s
शङ्खेन शङ्ख pos=n,g=m,c=3,n=s
नर नर pos=n,comp=y
पुंगवः पुंगव pos=n,g=m,c=1,n=s
विश्वेषाम् विश्व pos=n,g=m,c=6,n=p
देवतानाम् देवता pos=n,g=f,c=6,n=p
ते तद् pos=n,g=m,c=1,n=p
विविशुः विश् pos=v,p=3,n=p,l=lit
नर नर pos=n,comp=y
सत्तमाः सत्तम pos=a,g=m,c=1,n=p