Original

भूरिश्रवाः शलश्चैव भूरिश्च पृथिवीपतिः ।उग्रसेनस्तथा कंसो वसुदेवश्च वीर्यवान् ॥ १४ ॥

Segmented

भूरिश्रवाः शलः च एव भूरिः च पृथिवीपतिः उग्रसेनस् तथा कंसो वसुदेवः च वीर्यवान्

Analysis

Word Lemma Parse
भूरिश्रवाः भूरिश्रवस् pos=n,g=m,c=1,n=s
शलः शल pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
भूरिः भूरि pos=n,g=m,c=1,n=s
pos=i
पृथिवीपतिः पृथिवीपति pos=n,g=m,c=1,n=s
उग्रसेनस् उग्रसेन pos=n,g=m,c=1,n=s
तथा तथा pos=i
कंसो कंस pos=n,g=m,c=1,n=s
वसुदेवः वसुदेव pos=n,g=m,c=1,n=s
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s