Original

विराटद्रुपदौ चोभौ धृष्टकेतुश्च पार्थिवः ।निशठाक्रूरसाम्बाश्च भानुः कम्पो विडूरथः ॥ १३ ॥

Segmented

विराट-द्रुपदौ च उभौ धृष्टकेतुः च पार्थिवः निशठ-अक्रूर-साम्बाः च भानुः कम्पो विडूरथः

Analysis

Word Lemma Parse
विराट विराट pos=n,comp=y
द्रुपदौ द्रुपद pos=n,g=m,c=1,n=d
pos=i
उभौ उभ् pos=n,g=m,c=1,n=d
धृष्टकेतुः धृष्टकेतु pos=n,g=m,c=1,n=s
pos=i
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s
निशठ निशठ pos=n,comp=y
अक्रूर अक्रूर pos=n,comp=y
साम्बाः साम्ब pos=n,g=m,c=1,n=p
pos=i
भानुः भानु pos=n,g=m,c=1,n=s
कम्पो कम्प pos=n,g=m,c=1,n=s
विडूरथः विदूरथ pos=n,g=m,c=1,n=s