Original

धृतराष्ट्रेण सहिता गान्धारी च यशस्विनी ।पत्नीभ्यां सहितः पाण्डुर्महेन्द्रसदनं ययौ ॥ १२ ॥

Segmented

धृतराष्ट्रेण सहिता गान्धारी च यशस्विनी पत्नीभ्याम् सहितः पाण्डुः महा-इन्द्र-सदनम् ययौ

Analysis

Word Lemma Parse
धृतराष्ट्रेण धृतराष्ट्र pos=n,g=m,c=3,n=s
सहिता सहित pos=a,g=f,c=1,n=s
गान्धारी गान्धारी pos=n,g=f,c=1,n=s
pos=i
यशस्विनी यशस्विन् pos=a,g=f,c=1,n=s
पत्नीभ्याम् पत्नी pos=n,g=f,c=3,n=d
सहितः सहित pos=a,g=m,c=1,n=s
पाण्डुः पाण्डु pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
इन्द्र इन्द्र pos=n,comp=y
सदनम् सदन pos=n,g=n,c=2,n=s
ययौ या pos=v,p=3,n=s,l=lit