Original

बृहस्पतिं विवेशाथ द्रोणो ह्यङ्गिरसां वरम् ।कृतवर्मा तु हार्दिक्यः प्रविवेश मरुद्गणम् ॥ १० ॥

Segmented

बृहस्पतिम् विवेश अथ द्रोणो ह्य् अङ्गिरसाम् वरम् कृतवर्मा तु हार्दिक्यः प्रविवेश मरुत्-गणम्

Analysis

Word Lemma Parse
बृहस्पतिम् बृहस्पति pos=n,g=m,c=2,n=s
विवेश विश् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
द्रोणो द्रोण pos=n,g=m,c=1,n=s
ह्य् हि pos=i
अङ्गिरसाम् अङ्गिरस् pos=n,g=m,c=6,n=p
वरम् वर pos=a,g=m,c=2,n=s
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
तु तु pos=i
हार्दिक्यः हार्दिक्य pos=n,g=m,c=1,n=s
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
मरुत् मरुत् pos=n,comp=y
गणम् गण pos=n,g=m,c=2,n=s