Original

जनमेजय उवाच ।भीष्मद्रोणौ महात्मानौ धृतराष्ट्रश्च पार्थिवः ।विराटद्रुपदौ चोभौ शङ्खश्चैवोत्तरस्तथा ॥ १ ॥

Segmented

जनमेजय उवाच भीष्म-द्रोणौ महात्मानौ धृतराष्ट्रः च पार्थिवः विराट-द्रुपदौ च उभौ शङ्खः च एव उत्तरः तथा

Analysis

Word Lemma Parse
जनमेजय जनमेजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भीष्म भीष्म pos=n,comp=y
द्रोणौ द्रोण pos=n,g=m,c=1,n=d
महात्मानौ महात्मन् pos=a,g=m,c=1,n=d
धृतराष्ट्रः धृतराष्ट्र pos=n,g=m,c=1,n=s
pos=i
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s
विराट विराट pos=n,comp=y
द्रुपदौ द्रुपद pos=n,g=m,c=1,n=d
pos=i
उभौ उभ् pos=n,g=m,c=1,n=d
शङ्खः शङ्ख pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
उत्तरः उत्तर pos=n,g=m,c=1,n=s
तथा तथा pos=i