Original

अश्विनोस्तु तथा स्थाने दीप्यमानौ स्वतेजसा ।नकुलं सहदेवं च ददर्श कुरुनन्दनः ॥ ६ ॥

Segmented

अश्विनोः तु तथा स्थाने दीप्यमानौ स्व-तेजसा नकुलम् सहदेवम् च ददर्श कुरु-नन्दनः

Analysis

Word Lemma Parse
अश्विनोः अश्विन् pos=n,g=m,c=6,n=d
तु तु pos=i
तथा तथा pos=i
स्थाने स्थान pos=n,g=n,c=7,n=s
दीप्यमानौ दीप् pos=va,g=m,c=2,n=d,f=part
स्व स्व pos=a,comp=y
तेजसा तेजस् pos=n,g=n,c=3,n=s
नकुलम् नकुल pos=n,g=m,c=2,n=s
सहदेवम् सहदेव pos=n,g=m,c=2,n=s
pos=i
ददर्श दृश् pos=v,p=3,n=s,l=lit
कुरु कुरु pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s