Original

अथापरस्मिन्नुद्देशे मरुद्गणवृतं प्रभुम् ।भीमसेनमथापश्यत्तेनैव वपुषान्वितम् ॥ ५ ॥

Segmented

अथ अपरे उद्देशे मरुत्-गण-वृतम् प्रभुम् भीमसेनम् अथ अपश्यत् तेन एव वपुषा अन्वितम्

Analysis

Word Lemma Parse
अथ अथ pos=i
अपरे अपर pos=n,g=m,c=7,n=s
उद्देशे उद्देश pos=n,g=m,c=7,n=s
मरुत् मरुत् pos=n,comp=y
गण गण pos=n,comp=y
वृतम् वृ pos=va,g=m,c=2,n=s,f=part
प्रभुम् प्रभु pos=a,g=m,c=2,n=s
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
अथ अथ pos=i
अपश्यत् पश् pos=v,p=3,n=s,l=lan
तेन तद् pos=n,g=n,c=3,n=s
एव एव pos=i
वपुषा वपुस् pos=n,g=n,c=3,n=s
अन्वितम् अन्वित pos=a,g=m,c=2,n=s