Original

अपरस्मिन्नथोद्देशे कर्णं शस्त्रभृतां वरम् ।द्वादशादित्यसहितं ददर्श कुरुनन्दनः ॥ ४ ॥

Segmented

अपरस्मिन्न् अथ उद्देशे कर्णम् शस्त्रभृताम् वरम् द्वादश-आदित्य-सहितम् ददर्श कुरु-नन्दनः

Analysis

Word Lemma Parse
अपरस्मिन्न् अपर pos=n,g=m,c=7,n=s
अथ अथ pos=i
उद्देशे उद्देश pos=n,g=m,c=7,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
शस्त्रभृताम् शस्त्रभृत् pos=n,g=m,c=6,n=p
वरम् वर pos=a,g=m,c=2,n=s
द्वादश द्वादशन् pos=n,comp=y
आदित्य आदित्य pos=n,comp=y
सहितम् सहित pos=a,g=m,c=2,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
कुरु कुरु pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s