Original

दीप्यमानं स्ववपुषा दिव्यैरस्त्रैरुपस्थितम् ।चक्रप्रभृतिभिर्घोरैर्दिव्यैः पुरुषविग्रहैः ।उपास्यमानं वीरेण फल्गुनेन सुवर्चसा ॥ ३ ॥

Segmented

दीप्यमानम् स्व-वपुषा दिव्यैः अस्त्रैः उपस्थितम् चक्र-प्रभृतिभिः घोरैः दिव्यैः पुरुष-विग्रहैः उपास्यमानम् वीरेण फल्गुनेन सु वर्चसा

Analysis

Word Lemma Parse
दीप्यमानम् दीप् pos=va,g=m,c=2,n=s,f=part
स्व स्व pos=a,comp=y
वपुषा वपुस् pos=n,g=n,c=3,n=s
दिव्यैः दिव्य pos=a,g=n,c=3,n=p
अस्त्रैः अस्त्र pos=n,g=n,c=3,n=p
उपस्थितम् उपस्था pos=va,g=m,c=2,n=s,f=part
चक्र चक्र pos=n,comp=y
प्रभृतिभिः प्रभृति pos=n,g=m,c=3,n=p
घोरैः घोर pos=a,g=m,c=3,n=p
दिव्यैः दिव्य pos=a,g=m,c=3,n=p
पुरुष पुरुष pos=n,comp=y
विग्रहैः विग्रह pos=n,g=m,c=3,n=p
उपास्यमानम् उपास् pos=va,g=m,c=2,n=s,f=part
वीरेण वीर pos=n,g=m,c=3,n=s
फल्गुनेन फल्गुन pos=n,g=m,c=3,n=s
सु सु pos=i
वर्चसा वर्चस् pos=n,g=m,c=3,n=s