Original

ददर्श तत्र गोविन्दं ब्राह्मेण वपुषान्वितम् ।तेनैव दृष्टपूर्वेण सादृश्येनोपसूचितम् ॥ २ ॥

Segmented

ददर्श तत्र गोविन्दम् ब्राह्मेण वपुषा अन्वितम् तेन एव दृष्ट-पूर्वेण सादृश्येन उपसूचितम्

Analysis

Word Lemma Parse
ददर्श दृश् pos=v,p=3,n=s,l=lit
तत्र तत्र pos=i
गोविन्दम् गोविन्द pos=n,g=m,c=2,n=s
ब्राह्मेण ब्राह्म pos=a,g=n,c=3,n=s
वपुषा वपुस् pos=n,g=n,c=3,n=s
अन्वितम् अन्वित pos=a,g=m,c=2,n=s
तेन तद् pos=n,g=n,c=3,n=s
एव एव pos=i
दृष्ट दृश् pos=va,comp=y,f=part
पूर्वेण पूर्व pos=n,g=n,c=3,n=s
सादृश्येन सादृश्य pos=n,g=n,c=3,n=s
उपसूचितम् उपसूचय् pos=va,g=m,c=2,n=s,f=part