Original

गुह्यकानां गतिं चापि केचित्प्राप्ता नृसत्तमाः ।त्यक्त्वा देहं जितस्वर्गाः पुण्यवाग्बुद्धिकर्मभिः ॥ १९ ॥

Segmented

गुह्यकानाम् गतिम् च अपि केचित् प्राप्ता नृ-सत्तमाः त्यक्त्वा देहम् जित-स्वर्गाः पुण्य-वाच्-बुद्धि-कर्मभिः

Analysis

Word Lemma Parse
गुह्यकानाम् गुह्यक pos=n,g=m,c=6,n=p
गतिम् गति pos=n,g=f,c=2,n=s
pos=i
अपि अपि pos=i
केचित् कश्चित् pos=n,g=m,c=1,n=p
प्राप्ता प्राप् pos=va,g=m,c=1,n=p,f=part
नृ नृ pos=n,comp=y
सत्तमाः सत्तम pos=a,g=m,c=1,n=p
त्यक्त्वा त्यज् pos=vi
देहम् देह pos=n,g=m,c=2,n=s
जित जि pos=va,comp=y,f=part
स्वर्गाः स्वर्ग pos=n,g=m,c=1,n=p
पुण्य पुण्य pos=a,comp=y
वाच् वाच् pos=n,comp=y
बुद्धि बुद्धि pos=n,comp=y
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p