Original

एते चान्ये महीपाला योधास्तव च पाण्डव ।गन्धर्वैः सहिता यान्ति यक्षैः पुण्यजनैस्तथा ॥ १८ ॥

Segmented

एते च अन्ये महीपाला योधाः ते च पाण्डव गन्धर्वैः सहिता यान्ति यक्षैः पुण्य-जनैः तथा

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
महीपाला महीपाल pos=n,g=m,c=1,n=p
योधाः योध pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
pos=i
पाण्डव पाण्डव pos=n,g=m,c=8,n=s
गन्धर्वैः गन्धर्व pos=n,g=m,c=3,n=p
सहिता सहित pos=a,g=m,c=1,n=p
यान्ति या pos=v,p=3,n=p,l=lat
यक्षैः यक्ष pos=n,g=m,c=3,n=p
पुण्य पुण्य pos=a,comp=y
जनैः जन pos=n,g=m,c=3,n=p
तथा तथा pos=i