Original

वसुभिः सहितं पश्य भीष्मं शांतनवं नृपम् ।द्रोणं बृहस्पतेः पार्श्वे गुरुमेनं निशामय ॥ १७ ॥

Segmented

वसुभिः सहितम् पश्य भीष्मम् शांतनवम् नृपम् द्रोणम् बृहस्पतेः पार्श्वे गुरुम् एनम् निशामय

Analysis

Word Lemma Parse
वसुभिः वसु pos=n,g=m,c=3,n=p
सहितम् सहित pos=a,g=m,c=2,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
शांतनवम् शांतनव pos=n,g=m,c=2,n=s
नृपम् नृप pos=n,g=m,c=2,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
बृहस्पतेः बृहस्पति pos=n,g=m,c=6,n=s
पार्श्वे पार्श्व pos=n,g=n,c=7,n=s
गुरुम् गुरु pos=n,g=m,c=2,n=s
एनम् एनद् pos=n,g=m,c=2,n=s
निशामय निशामय् pos=v,p=2,n=s,l=lot