Original

एष पाण्डुर्महेष्वासः कुन्त्या माद्र्या च संगतः ।विमानेन सदाभ्येति पिता तव ममान्तिकम् ॥ १६ ॥

Segmented

एष पाण्डुः महा-इष्वासः कुन्त्या माद्र्या च संगतः विमानेन सदा अभ्येति पिता तव मे अन्तिकम्

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
पाण्डुः पाण्डु pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
कुन्त्या कुन्ती pos=n,g=f,c=3,n=s
माद्र्या माद्री pos=n,g=f,c=3,n=s
pos=i
संगतः संगम् pos=va,g=m,c=1,n=s,f=part
विमानेन विमान pos=n,g=n,c=3,n=s
सदा सदा pos=i
अभ्येति अभी pos=v,p=3,n=s,l=lat
पिता पितृ pos=n,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
मे मद् pos=n,g=,c=6,n=s
अन्तिकम् अन्तिक pos=n,g=n,c=2,n=s