Original

साध्यानामथ देवानां वसूनां मरुतामपि ।गणेषु पश्य राजेन्द्र वृष्ण्यन्धकमहारथान् ।सात्यकिप्रमुखान्वीरान्भोजांश्चैव महारथान् ॥ १४ ॥

Segmented

साध्यानाम् अथ देवानाम् वसूनाम् मरुताम् अपि गणेषु पश्य राज-इन्द्र वृष्णि-अन्धक-महा-रथान् सात्यकि-प्रमुखान् वीरान् भोजान् च एव महा-रथान्

Analysis

Word Lemma Parse
साध्यानाम् साध्य pos=n,g=m,c=6,n=p
अथ अथ pos=i
देवानाम् देव pos=n,g=m,c=6,n=p
वसूनाम् वसु pos=n,g=m,c=6,n=p
मरुताम् मरुत् pos=n,g=m,c=6,n=p
अपि अपि pos=i
गणेषु गण pos=n,g=m,c=7,n=p
पश्य पश् pos=v,p=2,n=s,l=lot
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
वृष्णि वृष्णि pos=n,comp=y
अन्धक अन्धक pos=n,comp=y
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p
सात्यकि सात्यकि pos=n,comp=y
प्रमुखान् प्रमुख pos=a,g=m,c=2,n=p
वीरान् वीर pos=n,g=m,c=2,n=p
भोजान् भोज pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p