Original

अयं ते पूर्वजो भ्राता कौन्तेयः पावकद्युतिः ।सूर्यपुत्रोऽग्रजः श्रेष्ठो राधेय इति विश्रुतः ।आदित्यसहितो याति पश्यैनं पुरुषर्षभ ॥ १३ ॥

Segmented

अयम् ते पूर्वजो भ्राता कौन्तेयः पावक-द्युतिः सूर्यपुत्रो ऽग्रजः श्रेष्ठो राधेय इति विश्रुतः आदित्य-सहितः याति पश्य एनम् पुरुष-ऋषभ

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
पूर्वजो पूर्वज pos=n,g=m,c=1,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
कौन्तेयः कौन्तेय pos=n,g=m,c=1,n=s
पावक पावक pos=n,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s
सूर्यपुत्रो सूर्यपुत्र pos=n,g=m,c=1,n=s
ऽग्रजः अग्रज pos=n,g=m,c=1,n=s
श्रेष्ठो श्रेष्ठ pos=a,g=m,c=1,n=s
राधेय राधेय pos=n,g=m,c=1,n=s
इति इति pos=i
विश्रुतः विश्रु pos=va,g=m,c=1,n=s,f=part
आदित्य आदित्य pos=n,comp=y
सहितः सहित pos=a,g=m,c=1,n=s
याति या pos=v,p=3,n=s,l=lat
पश्य पश् pos=v,p=2,n=s,l=lot
एनम् एनद् pos=n,g=m,c=2,n=s
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s