Original

पश्य गन्धर्वराजानं धृतराष्ट्रं मनीषिणम् ।एनं च त्वं विजानीहि भ्रातरं पूर्वजं पितुः ॥ १२ ॥

Segmented

पश्य गन्धर्व-राजानम् धृतराष्ट्रम् मनीषिणम् एनम् च त्वम् विजानीहि भ्रातरम् पूर्वजम् पितुः

Analysis

Word Lemma Parse
पश्य पश् pos=v,p=2,n=s,l=lot
गन्धर्व गन्धर्व pos=n,comp=y
राजानम् राजन् pos=n,g=m,c=2,n=s
धृतराष्ट्रम् धृतराष्ट्र pos=n,g=m,c=2,n=s
मनीषिणम् मनीषिन् pos=a,g=m,c=2,n=s
एनम् एनद् pos=n,g=m,c=2,n=s
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
विजानीहि विज्ञा pos=v,p=2,n=s,l=lot
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
पूर्वजम् पूर्वज pos=n,g=m,c=2,n=s
पितुः पितृ pos=n,g=m,c=6,n=s