Original

द्रुपदस्य कुले जाता भवद्भिश्चोपजीविता ।रत्यर्थं भवतां ह्येषा निर्मिता शूलपाणिना ॥ १० ॥

Segmented

द्रुपदस्य कुले जाता भवद्भिः च उपजीविता रति-अर्थम् भवताम् हि एषा निर्मिता शूलपाणिना

Analysis

Word Lemma Parse
द्रुपदस्य द्रुपद pos=n,g=m,c=6,n=s
कुले कुल pos=n,g=n,c=7,n=s
जाता जन् pos=va,g=f,c=1,n=s,f=part
भवद्भिः भवत् pos=a,g=m,c=3,n=p
pos=i
उपजीविता उपजीव् pos=va,g=f,c=1,n=s,f=part
रति रति pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
भवताम् भवत् pos=a,g=m,c=6,n=p
हि हि pos=i
एषा एतद् pos=n,g=f,c=1,n=s
निर्मिता निर्मा pos=va,g=f,c=1,n=s,f=part
शूलपाणिना शूलपाणि pos=n,g=m,c=3,n=s