Original

वैशंपायन उवाच ।ततो युधिष्ठिरो राजा देवैः सर्षिमरुद्गणैः ।पूज्यमानो ययौ तत्र यत्र ते कुरुपुंगवाः ॥ १ ॥

Segmented

वैशंपायन उवाच ततो युधिष्ठिरो राजा देवैः स ऋषि-मरुत्-गणैः पूज्यमानो ययौ तत्र यत्र ते कुरु-पुंगवाः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
युधिष्ठिरो युधिष्ठिर pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
देवैः देव pos=n,g=m,c=3,n=p
pos=i
ऋषि ऋषि pos=n,comp=y
मरुत् मरुत् pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
पूज्यमानो पूजय् pos=va,g=m,c=1,n=s,f=part
ययौ या pos=v,p=3,n=s,l=lit
तत्र तत्र pos=i
यत्र यत्र pos=i
ते तद् pos=n,g=m,c=1,n=p
कुरु कुरु pos=n,comp=y
पुंगवाः पुंगव pos=n,g=m,c=1,n=p