Original

तमहं यत्रतत्रस्थं द्रष्टुमिच्छामि सूर्यजम् ।अविज्ञातो मया योऽसौ घातितः सव्यसाचिना ॥ ९ ॥

Segmented

तम् अहम् यत्र तत्रस्थम् द्रष्टुम् इच्छामि सूर्यजम् अ विज्ञातः मया यो ऽसौ घातितः सव्यसाचिना

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
यत्र यत्र pos=i
तत्रस्थम् तत्रस्थ pos=a,g=m,c=2,n=s
द्रष्टुम् दृश् pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
सूर्यजम् सूर्यज pos=n,g=m,c=2,n=s
pos=i
विज्ञातः विज्ञा pos=va,g=m,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽसौ अदस् pos=n,g=m,c=1,n=s
घातितः घातय् pos=va,g=m,c=1,n=s,f=part
सव्यसाचिना सव्यसाचिन् pos=n,g=m,c=3,n=s