Original

दृष्ट्वैव तं नानुगतः कर्णं परबलार्दनम् ।न ह्यस्मान्कर्णसहिताञ्जयेच्छक्रोऽपि संयुगे ॥ ८ ॥

Segmented

दृष्ट्वा एव तम् न अनुगतः कर्णम् पर-बल-अर्दनम् न हि अस्मान् कर्ण-सहितान् जयेत् शक्रः ऽपि संयुगे

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
एव एव pos=i
तम् तद् pos=n,g=m,c=2,n=s
pos=i
अनुगतः अनुगम् pos=va,g=m,c=1,n=s,f=part
कर्णम् कर्ण pos=n,g=m,c=2,n=s
पर पर pos=n,comp=y
बल बल pos=n,comp=y
अर्दनम् अर्दन pos=a,g=m,c=2,n=s
pos=i
हि हि pos=i
अस्मान् मद् pos=n,g=m,c=2,n=p
कर्ण कर्ण pos=n,comp=y
सहितान् सहित pos=a,g=m,c=2,n=p
जयेत् जि pos=v,p=3,n=s,l=vidhilin
शक्रः शक्र pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s