Original

मातुर्हि वचनं श्रुत्वा तदा सलिलकर्मणि ।कर्णस्य क्रियतां तोयमिति तप्यामि तेन वै ॥ ६ ॥

Segmented

मातुः हि वचनम् श्रुत्वा तदा सलिल-कर्मणि कर्णस्य क्रियताम् तोयम् इति तप्यामि तेन वै

Analysis

Word Lemma Parse
मातुः मातृ pos=n,g=f,c=6,n=s
हि हि pos=i
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
तदा तदा pos=i
सलिल सलिल pos=n,comp=y
कर्मणि कर्मन् pos=n,g=n,c=7,n=s
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
क्रियताम् कृ pos=v,p=3,n=s,l=lot
तोयम् तोय pos=n,g=n,c=1,n=s
इति इति pos=i
तप्यामि तप् pos=v,p=1,n=s,l=lat
तेन तद् pos=n,g=n,c=3,n=s
वै वै pos=i