Original

इत्युक्तः स तदा दूतः पाण्डुपुत्रेण धीमता ।जगाम तत्र यत्रास्ते देवराजः शतक्रतुः ॥ ५३ ॥

Segmented

इति उक्तवान् स तदा दूतः पाण्डु-पुत्रेण धीमता जगाम तत्र यत्र आस्ते देव-राजः शतक्रतुः

Analysis

Word Lemma Parse
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
तदा तदा pos=i
दूतः दूत pos=n,g=m,c=1,n=s
पाण्डु पाण्डु pos=n,comp=y
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
धीमता धीमत् pos=a,g=m,c=3,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
तत्र तत्र pos=i
यत्र यत्र pos=i
आस्ते आस् pos=v,p=3,n=s,l=lat
देव देव pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
शतक्रतुः शतक्रतु pos=n,g=m,c=1,n=s