Original

न ह्यहं तत्र यास्यामि स्थितोऽस्मीति निवेद्यताम् ।मत्संश्रयादिमे दूत सुखिनो भ्रातरो हि मे ॥ ५२ ॥

Segmented

न हि अहम् तत्र यास्यामि स्थितो अस्मि इति निवेद्यताम् मद्-संश्रयात् इमे दूत सुखिनो भ्रातरो हि मे

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
अहम् मद् pos=n,g=,c=1,n=s
तत्र तत्र pos=i
यास्यामि या pos=v,p=1,n=s,l=lrt
स्थितो स्था pos=va,g=m,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
इति इति pos=i
निवेद्यताम् निवेदय् pos=v,p=3,n=s,l=lot
मद् मद् pos=n,comp=y
संश्रयात् संश्रय pos=n,g=m,c=5,n=s
इमे इदम् pos=n,g=m,c=1,n=p
दूत दूत pos=n,g=m,c=8,n=s
सुखिनो सुखिन् pos=a,g=m,c=1,n=p
भ्रातरो भ्रातृ pos=n,g=m,c=1,n=p
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s