Original

स तीव्रगन्धसंतप्तो देवदूतमुवाच ह ।गम्यतां भद्र येषां त्वं दूतस्तेषामुपान्तिकम् ॥ ५१ ॥

Segmented

स तीव्र-गन्ध-संतप्तः देव-दूतम् उवाच ह गम्यताम् भद्र येषाम् त्वम् दूतः तेषाम् उपान्तिकम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तीव्र तीव्र pos=a,comp=y
गन्ध गन्ध pos=n,comp=y
संतप्तः संतप् pos=va,g=m,c=1,n=s,f=part
देव देव pos=n,comp=y
दूतम् दूत pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
गम्यताम् गम् pos=v,p=3,n=s,l=lot
भद्र भद्र pos=a,g=m,c=8,n=s
येषाम् यद् pos=n,g=m,c=6,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
दूतः दूत pos=n,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
उपान्तिकम् उपान्तिक pos=n,g=n,c=2,n=s