Original

क्रोधमाहारयच्चैव तीव्रं धर्मसुतो नृपः ।देवांश्च गर्हयामास धर्मं चैव युधिष्ठिरः ॥ ५० ॥

Segmented

क्रोधम् आहारयत् च एव तीव्रम् धर्मसुतो नृपः देवान् च गर्हयामास धर्मम् च एव युधिष्ठिरः

Analysis

Word Lemma Parse
क्रोधम् क्रोध pos=n,g=m,c=2,n=s
आहारयत् आहारय् pos=v,p=3,n=s,l=lan
pos=i
एव एव pos=i
तीव्रम् तीव्र pos=a,g=m,c=2,n=s
धर्मसुतो धर्मसुत pos=n,g=m,c=1,n=s
नृपः नृप pos=n,g=m,c=1,n=s
देवान् देव pos=n,g=m,c=2,n=p
pos=i
गर्हयामास गर्हय् pos=v,p=3,n=s,l=lit
धर्मम् धर्म pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s