Original

कच्चिन्न तैरवाप्तोऽयं नृपैर्लोकोऽक्षयः शुभः ।न तैरहं विना वत्स्ये ज्ञातिभिर्भ्रातृभिस्तथा ॥ ५ ॥

Segmented

कच्चित् न तैः अवाप्तो ऽयम् नृपैः लोको ऽक्षयः शुभः न तैः अहम् विना वत्स्ये ज्ञातिभिः भ्रातृभिः तथा

Analysis

Word Lemma Parse
कच्चित् कच्चित् pos=i
pos=i
तैः तद् pos=n,g=m,c=3,n=p
अवाप्तो अवाप् pos=va,g=m,c=1,n=s,f=part
ऽयम् इदम् pos=n,g=m,c=1,n=s
नृपैः नृप pos=n,g=m,c=3,n=p
लोको लोक pos=n,g=m,c=1,n=s
ऽक्षयः अक्षय pos=a,g=m,c=1,n=s
शुभः शुभ pos=a,g=m,c=1,n=s
pos=i
तैः तद् pos=n,g=m,c=3,n=p
अहम् मद् pos=n,g=,c=1,n=s
विना विना pos=i
वत्स्ये वस् pos=v,p=1,n=s,l=lrt
ज्ञातिभिः ज्ञाति pos=n,g=m,c=3,n=p
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
तथा तथा pos=i