Original

किं नु सुप्तोऽस्मि जागर्मि चेतयानो न चेतये ।अहो चित्तविकारोऽयं स्याद्वा मे चित्तविभ्रमः ॥ ४८ ॥

Segmented

किम् नु सुप्तो ऽस्मि जागर्मि चेतयानो न चेतये अहो चित्त-विकारः ऽयम् स्याद् वा मे चित्त-विभ्रमः

Analysis

Word Lemma Parse
किम् किम् pos=i
नु नु pos=i
सुप्तो स्वप् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
जागर्मि जागृ pos=v,p=1,n=s,l=lat
चेतयानो चेतय् pos=va,g=m,c=1,n=s,f=part
pos=i
चेतये चेतय् pos=v,p=1,n=s,l=lat
अहो अहो pos=i
चित्त चित्त pos=n,comp=y
विकारः विकार pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
वा वा pos=i
मे मद् pos=n,g=,c=6,n=s
चित्त चित्त pos=n,comp=y
विभ्रमः विभ्रम pos=n,g=m,c=1,n=s