Original

सर्वधर्मविदः शूराः सत्यागमपरायणाः ।क्षात्रधर्मपराः प्राज्ञा यज्वानो भूरिदक्षिणाः ॥ ४७ ॥

Segmented

सर्व-धर्म-विदः शूराः सत्य-आगम-परायणाः क्षात्र-धर्म-परे प्राज्ञा यज्वानो भूरि-दक्षिणाः

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
धर्म धर्म pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
शूराः शूर pos=n,g=m,c=1,n=p
सत्य सत्य pos=n,comp=y
आगम आगम pos=n,comp=y
परायणाः परायण pos=n,g=m,c=1,n=p
क्षात्र क्षात्र pos=a,comp=y
धर्म धर्म pos=n,comp=y
परे पर pos=n,g=m,c=1,n=p
प्राज्ञा प्राज्ञ pos=a,g=m,c=1,n=p
यज्वानो यज्वन् pos=n,g=m,c=1,n=p
भूरि भूरि pos=n,comp=y
दक्षिणाः दक्षिणा pos=n,g=m,c=1,n=p