Original

महेन्द्र इव लक्ष्मीवानास्ते परमपूजितः ।कस्येदानीं विकारोऽयं यदिमे नरकं गताः ॥ ४६ ॥

Segmented

महा-इन्द्रः इव लक्ष्मीवान् आस्ते परम-पूजितः कस्य इदानीम् विकारो ऽयम् यद् इमे नरकम् गताः

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
इव इव pos=i
लक्ष्मीवान् लक्ष्मीवत् pos=a,g=m,c=1,n=s
आस्ते आस् pos=v,p=3,n=s,l=lat
परम परम pos=a,comp=y
पूजितः पूजय् pos=va,g=m,c=1,n=s,f=part
कस्य pos=n,g=m,c=6,n=s
इदानीम् इदानीम् pos=i
विकारो विकार pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
यद् यत् pos=i
इमे इदम् pos=n,g=m,c=1,n=p
नरकम् नरक pos=n,g=n,c=2,n=s
गताः गम् pos=va,g=m,c=1,n=p,f=part