Original

किं कृत्वा धृतराष्ट्रस्य पुत्रो राजा सुयोधनः ।तथा श्रिया युतः पापः सह सर्वैः पदानुगैः ॥ ४५ ॥

Segmented

किम् कृत्वा धृतराष्ट्रस्य पुत्रो राजा सुयोधनः तथा श्रिया युतः पापः सह सर्वैः पदानुगैः

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
सुयोधनः सुयोधन pos=n,g=m,c=1,n=s
तथा तथा pos=i
श्रिया श्री pos=n,g=f,c=3,n=s
युतः युत pos=a,g=m,c=1,n=s
पापः पाप pos=a,g=m,c=1,n=s
सह सह pos=i
सर्वैः सर्व pos=n,g=m,c=3,n=p
पदानुगैः पदानुग pos=a,g=m,c=3,n=p