Original

य इमे पापगन्धेऽस्मिन्देशे सन्ति सुदारुणे ।न हि जानामि सर्वेषां दुष्कृतं पुण्यकर्मणाम् ॥ ४४ ॥

Segmented

य इमे पाप-गन्धे ऽस्मिन् देशे सन्ति सु दारुणे न हि जानामि सर्वेषाम् दुष्कृतम् पुण्य-कर्मणाम्

Analysis

Word Lemma Parse
यद् pos=n,g=m,c=1,n=p
इमे इदम् pos=n,g=m,c=1,n=p
पाप पाप pos=a,comp=y
गन्धे गन्ध pos=n,g=m,c=7,n=s
ऽस्मिन् इदम् pos=n,g=m,c=7,n=s
देशे देश pos=n,g=m,c=7,n=s
सन्ति अस् pos=v,p=3,n=p,l=lat
सु सु pos=i
दारुणे दारुण pos=a,g=m,c=7,n=s
pos=i
हि हि pos=i
जानामि ज्ञा pos=v,p=1,n=s,l=lat
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
दुष्कृतम् दुष्कृत pos=n,g=n,c=2,n=s
पुण्य पुण्य pos=a,comp=y
कर्मणाम् कर्मन् pos=n,g=m,c=6,n=p