Original

किं नु तत्कलुषं कर्म कृतमेभिर्महात्मभिः ।कर्णेन द्रौपदेयैर्वा पाञ्चाल्या वा सुमध्यया ॥ ४३ ॥

Segmented

किम् नु तत् कलुषम् कर्म कृतम् एभिः महात्मभिः कर्णेन द्रौपदेयैः वा पाञ्चाल्या वा सु मध्यया

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
तत् तद् pos=n,g=n,c=1,n=s
कलुषम् कलुष pos=n,g=n,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
एभिः इदम् pos=n,g=m,c=3,n=p
महात्मभिः महात्मन् pos=a,g=m,c=3,n=p
कर्णेन कर्ण pos=n,g=m,c=3,n=s
द्रौपदेयैः द्रौपदेय pos=n,g=m,c=3,n=p
वा वा pos=i
पाञ्चाल्या पाञ्चाली pos=n,g=f,c=3,n=s
वा वा pos=i
सु सु pos=i
मध्यया मध्य pos=n,g=f,c=3,n=s