Original

ता वाचः स तदा श्रुत्वा तद्देशसदृशीर्नृप ।ततो विममृशे राजा किं न्विदं दैवकारितम् ॥ ४२ ॥

Segmented

ततो विममृशे राजा किम् नु इदम् दैव-कारितम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
विममृशे विमृश् pos=v,p=3,n=s,l=lit
राजा राजन् pos=n,g=m,c=1,n=s
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
दैव दैव pos=n,comp=y
कारितम् कारय् pos=va,g=m,c=2,n=s,f=part