Original

नकुलः सहदेवोऽहं धृष्टद्युम्नोऽहमित्युत ।द्रौपदी द्रौपदेयाश्च इत्येवं ते विचुक्रुशुः ॥ ४१ ॥

Segmented

नकुलः सहदेवो ऽहम् धृष्टद्युम्नो ऽहम् इति उत द्रौपदी द्रौपदेयाः च इति एवम् ते विचुक्रुशुः

Analysis

Word Lemma Parse
नकुलः नकुल pos=n,g=m,c=1,n=s
सहदेवो सहदेव pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
धृष्टद्युम्नो धृष्टद्युम्न pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
इति इति pos=i
उत उत pos=i
द्रौपदी द्रौपदी pos=n,g=f,c=1,n=s
द्रौपदेयाः द्रौपदेय pos=n,g=m,c=1,n=p
pos=i
इति इति pos=i
एवम् एवम् pos=i
ते तद् pos=n,g=m,c=1,n=p
विचुक्रुशुः विक्रुश् pos=v,p=3,n=p,l=lit