Original

इत्युक्तास्ते ततः सर्वे समन्तादवभाषिरे ।कर्णोऽहं भीमसेनोऽहमर्जुनोऽहमिति प्रभो ॥ ४० ॥

Segmented

इति उक्ताः ते ततः सर्वे समन्ताद् अवभाषिरे कर्णो ऽहम् भीमसेनो ऽहम् अर्जुनो ऽहम् इति प्रभो

Analysis

Word Lemma Parse
इति इति pos=i
उक्ताः वच् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
ततः ततस् pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
समन्ताद् समन्तात् pos=i
अवभाषिरे अवभाष् pos=v,p=3,n=p,l=lit
कर्णो कर्ण pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
अर्जुनो अर्जुन pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
इति इति pos=i
प्रभो प्रभु pos=n,g=m,c=8,n=s