Original

यदि लोकानिमान्प्राप्तास्ते च सर्वे महारथाः ।स्थितं वित्त हि मां देवाः सहितं तैर्महात्मभिः ॥ ४ ॥

Segmented

यदि लोकान् इमान् प्राप्ताः ते च सर्वे महा-रथाः स्थितम् वित्त हि माम् देवाः सहितम् तैः महात्मभिः

Analysis

Word Lemma Parse
यदि यदि pos=i
लोकान् लोक pos=n,g=m,c=2,n=p
इमान् इदम् pos=n,g=m,c=2,n=p
प्राप्ताः प्राप् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
वित्त विद् pos=v,p=2,n=p,l=lot
हि हि pos=i
माम् मद् pos=n,g=,c=2,n=s
देवाः देव pos=n,g=m,c=8,n=p
सहितम् सहित pos=a,g=m,c=2,n=s
तैः तद् pos=n,g=m,c=3,n=p
महात्मभिः महात्मन् pos=a,g=m,c=3,n=p