Original

अबुध्यमानस्ता वाचो धर्मपुत्रो युधिष्ठिरः ।उवाच के भवन्तो वै किमर्थमिह तिष्ठथ ॥ ३९ ॥

Segmented

अ बुध्यमानः ताः वाचो धर्मपुत्रो युधिष्ठिरः उवाच के भवन्तो वै किमर्थम् इह तिष्ठथ

Analysis

Word Lemma Parse
pos=i
बुध्यमानः बुध् pos=va,g=m,c=1,n=s,f=part
ताः तद् pos=n,g=f,c=2,n=p
वाचो वाच् pos=n,g=f,c=2,n=p
धर्मपुत्रो धर्मपुत्र pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
के pos=n,g=m,c=1,n=p
भवन्तो भवत् pos=a,g=m,c=1,n=p
वै वै pos=i
किमर्थम् किमर्थम् pos=i
इह इह pos=i
तिष्ठथ स्था pos=v,p=2,n=p,l=lat