Original

स ता गिरः पुरस्ताद्वै श्रुतपूर्वाः पुनः पुनः ।ग्लानानां दुःखितानां च नाभ्यजानत पाण्डवः ॥ ३८ ॥

Segmented

स ता गिरः पुरस्ताद् वै श्रुत-पूर्वाः पुनः पुनः ग्लानानाम् दुःखितानाम् च न अभ्यजानत पाण्डवः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
ता तद् pos=n,g=f,c=2,n=p
गिरः गिर् pos=n,g=f,c=2,n=p
पुरस्ताद् पुरस्तात् pos=i
वै वै pos=i
श्रुत श्रु pos=va,comp=y,f=part
पूर्वाः पूर्व pos=n,g=f,c=2,n=p
पुनः पुनर् pos=i
पुनः पुनर् pos=i
ग्लानानाम् ग्ला pos=va,g=m,c=6,n=p,f=part
दुःखितानाम् दुःखित pos=a,g=m,c=6,n=p
pos=i
pos=i
अभ्यजानत अभिज्ञा pos=v,p=3,n=s,l=lan
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s