Original

तेषां तद्वचनं श्रुत्वा दयावान्दीनभाषिणाम् ।अहो कृच्छ्रमिति प्राह तस्थौ स च युधिष्ठिरः ॥ ३७ ॥

Segmented

तेषाम् तद् वचनम् श्रुत्वा दयावान् दीन-भाषिन् अहो कृच्छ्रम् इति प्राह तस्थौ स च युधिष्ठिरः

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
तद् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
दयावान् दयावत् pos=a,g=m,c=1,n=s
दीन दीन pos=a,comp=y
भाषिन् भाषिन् pos=a,g=m,c=6,n=p
अहो अहो pos=i
कृच्छ्रम् कृच्छ्र pos=n,g=n,c=1,n=s
इति इति pos=i
प्राह प्राह् pos=v,p=3,n=s,l=lit
तस्थौ स्था pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
pos=i
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s