Original

एवं बहुविधा वाचः कृपणा वेदनावताम् ।तस्मिन्देशे स शुश्राव समन्ताद्वदतां नृप ॥ ३६ ॥

Segmented

एवम् बहुविधा वाचः कृपणा वेदनावताम् तस्मिन् देशे स शुश्राव समन्ताद् वदताम् नृप

Analysis

Word Lemma Parse
एवम् एवम् pos=i
बहुविधा बहुविध pos=a,g=f,c=2,n=p
वाचः वाच् pos=n,g=f,c=2,n=p
कृपणा कृपण pos=a,g=f,c=2,n=p
वेदनावताम् वेदनावत् pos=a,g=m,c=6,n=p
तस्मिन् तद् pos=n,g=m,c=7,n=s
देशे देश pos=n,g=m,c=7,n=s
तद् pos=n,g=m,c=1,n=s
शुश्राव श्रु pos=v,p=3,n=s,l=lit
समन्ताद् समन्तात् pos=i
वदताम् वद् pos=va,g=m,c=6,n=p,f=part
नृप नृप pos=n,g=m,c=8,n=s