Original

ते वयं पार्थ दीर्घस्य कालस्य पुरुषर्षभ ।सुखमासादयिष्यामस्त्वां दृष्ट्वा राजसत्तम ॥ ३४ ॥

Segmented

ते वयम् पार्थ दीर्घस्य कालस्य पुरुष-ऋषभ सुखम् आसादयिष्यामः त्वा दृष्ट्वा राज-सत्तम

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
वयम् मद् pos=n,g=,c=1,n=p
पार्थ पार्थ pos=n,g=m,c=8,n=s
दीर्घस्य दीर्घ pos=a,g=m,c=6,n=s
कालस्य काल pos=n,g=m,c=6,n=s
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
सुखम् सुख pos=n,g=n,c=2,n=s
आसादयिष्यामः आसादय् pos=v,p=1,n=p,l=lrt
त्वा त्वद् pos=n,g=,c=2,n=s
दृष्ट्वा दृश् pos=vi
राज राजन् pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s