Original

आयाति त्वयि दुर्धर्षे वाति पुण्यः समीरणः ।तव गन्धानुगस्तात येनास्मान्सुखमागमत् ॥ ३३ ॥

Segmented

त्वयि दुर्धर्षे वाति पुण्यः समीरणः तव गन्ध-अनुगः तात येन अस्मान् सुखम् आगमत्

Analysis

Word Lemma Parse
त्वयि त्वद् pos=n,g=,c=7,n=s
दुर्धर्षे दुर्धर्ष pos=a,g=m,c=7,n=s
वाति वा pos=v,p=3,n=s,l=lat
पुण्यः पुण्य pos=a,g=m,c=1,n=s
समीरणः समीरण pos=n,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
गन्ध गन्ध pos=n,comp=y
अनुगः अनुग pos=a,g=m,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
येन यद् pos=n,g=m,c=3,n=s
अस्मान् मद् pos=n,g=m,c=2,n=p
सुखम् सुख pos=n,g=n,c=1,n=s
आगमत् आगम् pos=v,p=3,n=s,l=lun