Original

भो भो धर्मज राजर्षे पुण्याभिजन पाण्डव ।अनुग्रहार्थमस्माकं तिष्ठ तावन्मुहूर्तकम् ॥ ३२ ॥

Segmented

भो भो धर्मज राज-ऋषे पुण्य-अभिजनैः पाण्डव अनुग्रह-अर्थम् अस्माकम् तिष्ठ तावत् मुहूर्तकम्

Analysis

Word Lemma Parse
भो भो pos=i
भो भो pos=i
धर्मज धर्मज pos=n,g=m,c=8,n=s
राज राजन् pos=n,comp=y
ऋषे ऋषि pos=n,g=m,c=8,n=s
पुण्य पुण्य pos=a,comp=y
अभिजनैः अभिजन pos=n,g=m,c=8,n=s
पाण्डव पाण्डव pos=n,g=m,c=8,n=s
अनुग्रह अनुग्रह pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अस्माकम् मद् pos=n,g=,c=6,n=p
तिष्ठ स्था pos=v,p=2,n=s,l=lot
तावत् तावत् pos=i
मुहूर्तकम् मुहूर्तक pos=n,g=n,c=2,n=s