Original

स संनिवृत्तो धर्मात्मा दुःखशोकसमन्वितः ।शुश्राव तत्र वदतां दीना वाचः समन्ततः ॥ ३१ ॥

Segmented

स संनिवृत्तो धर्म-आत्मा दुःख-शोक-समन्वितः शुश्राव तत्र वदताम् दीना वाचः समन्ततः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
संनिवृत्तो संनिवृत् pos=va,g=m,c=1,n=s,f=part
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
दुःख दुःख pos=n,comp=y
शोक शोक pos=n,comp=y
समन्वितः समन्वित pos=a,g=m,c=1,n=s
शुश्राव श्रु pos=v,p=3,n=s,l=lit
तत्र तत्र pos=i
वदताम् वद् pos=va,g=m,c=6,n=p,f=part
दीना दीन pos=a,g=f,c=2,n=p
वाचः वाच् pos=n,g=f,c=2,n=p
समन्ततः समन्ततः pos=i