Original

युधिष्ठिरस्तु निर्विण्णस्तेन गन्धेन मूर्छितः ।निवर्तने धृतमनाः पर्यावर्तत भारत ॥ ३० ॥

Segmented

युधिष्ठिरः तु निर्विण्णः तेन गन्धेन मूर्छितः निवर्तने धृत-मनाः पर्यावर्तत भारत

Analysis

Word Lemma Parse
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
तु तु pos=i
निर्विण्णः निर्विद् pos=va,g=m,c=1,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
गन्धेन गन्ध pos=n,g=m,c=3,n=s
मूर्छितः मूर्छय् pos=va,g=m,c=1,n=s,f=part
निवर्तने निवर्तन pos=n,g=n,c=7,n=s
धृत धृ pos=va,comp=y,f=part
मनाः मनस् pos=n,g=m,c=1,n=s
पर्यावर्तत पर्यावृत् pos=v,p=3,n=s,l=lan
भारत भारत pos=n,g=m,c=8,n=s